Declension table of atiśeṣa

Deva

MasculineSingularDualPlural
Nominativeatiśeṣaḥ atiśeṣau atiśeṣāḥ
Vocativeatiśeṣa atiśeṣau atiśeṣāḥ
Accusativeatiśeṣam atiśeṣau atiśeṣān
Instrumentalatiśeṣeṇa atiśeṣābhyām atiśeṣaiḥ atiśeṣebhiḥ
Dativeatiśeṣāya atiśeṣābhyām atiśeṣebhyaḥ
Ablativeatiśeṣāt atiśeṣābhyām atiśeṣebhyaḥ
Genitiveatiśeṣasya atiśeṣayoḥ atiśeṣāṇām
Locativeatiśeṣe atiśeṣayoḥ atiśeṣeṣu

Compound atiśeṣa -

Adverb -atiśeṣam -atiśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria