Declension table of atiśayita

Deva

NeuterSingularDualPlural
Nominativeatiśayitam atiśayite atiśayitāni
Vocativeatiśayita atiśayite atiśayitāni
Accusativeatiśayitam atiśayite atiśayitāni
Instrumentalatiśayitena atiśayitābhyām atiśayitaiḥ
Dativeatiśayitāya atiśayitābhyām atiśayitebhyaḥ
Ablativeatiśayitāt atiśayitābhyām atiśayitebhyaḥ
Genitiveatiśayitasya atiśayitayoḥ atiśayitānām
Locativeatiśayite atiśayitayoḥ atiśayiteṣu

Compound atiśayita -

Adverb -atiśayitam -atiśayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria