Declension table of atiśayita

Deva

MasculineSingularDualPlural
Nominativeatiśayitaḥ atiśayitau atiśayitāḥ
Vocativeatiśayita atiśayitau atiśayitāḥ
Accusativeatiśayitam atiśayitau atiśayitān
Instrumentalatiśayitena atiśayitābhyām atiśayitaiḥ atiśayitebhiḥ
Dativeatiśayitāya atiśayitābhyām atiśayitebhyaḥ
Ablativeatiśayitāt atiśayitābhyām atiśayitebhyaḥ
Genitiveatiśayitasya atiśayitayoḥ atiśayitānām
Locativeatiśayite atiśayitayoḥ atiśayiteṣu

Compound atiśayita -

Adverb -atiśayitam -atiśayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria