Declension table of atiśayana

Deva

NeuterSingularDualPlural
Nominativeatiśayanam atiśayane atiśayanāni
Vocativeatiśayana atiśayane atiśayanāni
Accusativeatiśayanam atiśayane atiśayanāni
Instrumentalatiśayanena atiśayanābhyām atiśayanaiḥ
Dativeatiśayanāya atiśayanābhyām atiśayanebhyaḥ
Ablativeatiśayanāt atiśayanābhyām atiśayanebhyaḥ
Genitiveatiśayanasya atiśayanayoḥ atiśayanānām
Locativeatiśayane atiśayanayoḥ atiśayaneṣu

Compound atiśayana -

Adverb -atiśayanam -atiśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria