Declension table of atiśāyin

Deva

NeuterSingularDualPlural
Nominativeatiśāyi atiśāyinī atiśāyīni
Vocativeatiśāyin atiśāyi atiśāyinī atiśāyīni
Accusativeatiśāyi atiśāyinī atiśāyīni
Instrumentalatiśāyinā atiśāyibhyām atiśāyibhiḥ
Dativeatiśāyine atiśāyibhyām atiśāyibhyaḥ
Ablativeatiśāyinaḥ atiśāyibhyām atiśāyibhyaḥ
Genitiveatiśāyinaḥ atiśāyinoḥ atiśāyinām
Locativeatiśāyini atiśāyinoḥ atiśāyiṣu

Compound atiśāyi -

Adverb -atiśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria