Declension table of atiśāyana

Deva

NeuterSingularDualPlural
Nominativeatiśāyanam atiśāyane atiśāyanāni
Vocativeatiśāyana atiśāyane atiśāyanāni
Accusativeatiśāyanam atiśāyane atiśāyanāni
Instrumentalatiśāyanena atiśāyanābhyām atiśāyanaiḥ
Dativeatiśāyanāya atiśāyanābhyām atiśāyanebhyaḥ
Ablativeatiśāyanāt atiśāyanābhyām atiśāyanebhyaḥ
Genitiveatiśāyanasya atiśāyanayoḥ atiśāyanānām
Locativeatiśāyane atiśāyanayoḥ atiśāyaneṣu

Compound atiśāyana -

Adverb -atiśāyanam -atiśāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria