Declension table of ?ativiśrabdha

Deva

MasculineSingularDualPlural
Nominativeativiśrabdhaḥ ativiśrabdhau ativiśrabdhāḥ
Vocativeativiśrabdha ativiśrabdhau ativiśrabdhāḥ
Accusativeativiśrabdham ativiśrabdhau ativiśrabdhān
Instrumentalativiśrabdhena ativiśrabdhābhyām ativiśrabdhaiḥ ativiśrabdhebhiḥ
Dativeativiśrabdhāya ativiśrabdhābhyām ativiśrabdhebhyaḥ
Ablativeativiśrabdhāt ativiśrabdhābhyām ativiśrabdhebhyaḥ
Genitiveativiśrabdhasya ativiśrabdhayoḥ ativiśrabdhānām
Locativeativiśrabdhe ativiśrabdhayoḥ ativiśrabdheṣu

Compound ativiśrabdha -

Adverb -ativiśrabdham -ativiśrabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria