सुबन्तावली ?अतिविश्रब्ध

Roma

पुमान्एकद्विबहु
प्रथमाअतिविश्रब्धः अतिविश्रब्धौ अतिविश्रब्धाः
सम्बोधनम्अतिविश्रब्ध अतिविश्रब्धौ अतिविश्रब्धाः
द्वितीयाअतिविश्रब्धम् अतिविश्रब्धौ अतिविश्रब्धान्
तृतीयाअतिविश्रब्धेन अतिविश्रब्धाभ्याम् अतिविश्रब्धैः अतिविश्रब्धेभिः
चतुर्थीअतिविश्रब्धाय अतिविश्रब्धाभ्याम् अतिविश्रब्धेभ्यः
पञ्चमीअतिविश्रब्धात् अतिविश्रब्धाभ्याम् अतिविश्रब्धेभ्यः
षष्ठीअतिविश्रब्धस्य अतिविश्रब्धयोः अतिविश्रब्धानाम्
सप्तमीअतिविश्रब्धे अतिविश्रब्धयोः अतिविश्रब्धेषु

समास अतिविश्रब्ध

अव्यय ॰अतिविश्रब्धम् ॰अतिविश्रब्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria