Declension table of atithitva

Deva

NeuterSingularDualPlural
Nominativeatithitvam atithitve atithitvāni
Vocativeatithitva atithitve atithitvāni
Accusativeatithitvam atithitve atithitvāni
Instrumentalatithitvena atithitvābhyām atithitvaiḥ
Dativeatithitvāya atithitvābhyām atithitvebhyaḥ
Ablativeatithitvāt atithitvābhyām atithitvebhyaḥ
Genitiveatithitvasya atithitvayoḥ atithitvānām
Locativeatithitve atithitvayoḥ atithitveṣu

Compound atithitva -

Adverb -atithitvam -atithitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria