Declension table of atithipati

Deva

MasculineSingularDualPlural
Nominativeatithipatiḥ atithipatī atithipatayaḥ
Vocativeatithipate atithipatī atithipatayaḥ
Accusativeatithipatim atithipatī atithipatīn
Instrumentalatithipatinā atithipatibhyām atithipatibhiḥ
Dativeatithipataye atithipatibhyām atithipatibhyaḥ
Ablativeatithipateḥ atithipatibhyām atithipatibhyaḥ
Genitiveatithipateḥ atithipatyoḥ atithipatīnām
Locativeatithipatau atithipatyoḥ atithipatiṣu

Compound atithipati -

Adverb -atithipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria