Declension table of atithigva

Deva

MasculineSingularDualPlural
Nominativeatithigvaḥ atithigvau atithigvāḥ
Vocativeatithigva atithigvau atithigvāḥ
Accusativeatithigvam atithigvau atithigvān
Instrumentalatithigvena atithigvābhyām atithigvaiḥ atithigvebhiḥ
Dativeatithigvāya atithigvābhyām atithigvebhyaḥ
Ablativeatithigvāt atithigvābhyām atithigvebhyaḥ
Genitiveatithigvasya atithigvayoḥ atithigvānām
Locativeatithigve atithigvayoḥ atithigveṣu

Compound atithigva -

Adverb -atithigvam -atithigvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria