Declension table of atithidharma

Deva

MasculineSingularDualPlural
Nominativeatithidharmaḥ atithidharmau atithidharmāḥ
Vocativeatithidharma atithidharmau atithidharmāḥ
Accusativeatithidharmam atithidharmau atithidharmān
Instrumentalatithidharmeṇa atithidharmābhyām atithidharmaiḥ atithidharmebhiḥ
Dativeatithidharmāya atithidharmābhyām atithidharmebhyaḥ
Ablativeatithidharmāt atithidharmābhyām atithidharmebhyaḥ
Genitiveatithidharmasya atithidharmayoḥ atithidharmāṇām
Locativeatithidharme atithidharmayoḥ atithidharmeṣu

Compound atithidharma -

Adverb -atithidharmam -atithidharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria