Declension table of atithideva

Deva

NeuterSingularDualPlural
Nominativeatithidevam atithideve atithidevāni
Vocativeatithideva atithideve atithidevāni
Accusativeatithidevam atithideve atithidevāni
Instrumentalatithidevena atithidevābhyām atithidevaiḥ
Dativeatithidevāya atithidevābhyām atithidevebhyaḥ
Ablativeatithidevāt atithidevābhyām atithidevebhyaḥ
Genitiveatithidevasya atithidevayoḥ atithidevānām
Locativeatithideve atithidevayoḥ atithideveṣu

Compound atithideva -

Adverb -atithidevam -atithidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria