Declension table of atithideva

Deva

MasculineSingularDualPlural
Nominativeatithidevaḥ atithidevau atithidevāḥ
Vocativeatithideva atithidevau atithidevāḥ
Accusativeatithidevam atithidevau atithidevān
Instrumentalatithidevena atithidevābhyām atithidevaiḥ atithidevebhiḥ
Dativeatithidevāya atithidevābhyām atithidevebhyaḥ
Ablativeatithidevāt atithidevābhyām atithidevebhyaḥ
Genitiveatithidevasya atithidevayoḥ atithidevānām
Locativeatithideve atithidevayoḥ atithideveṣu

Compound atithideva -

Adverb -atithidevam -atithidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria