Declension table of atithi

Deva

MasculineSingularDualPlural
Nominativeatithiḥ atithī atithayaḥ
Vocativeatithe atithī atithayaḥ
Accusativeatithim atithī atithīn
Instrumentalatithinā atithibhyām atithibhiḥ
Dativeatithaye atithibhyām atithibhyaḥ
Ablativeatitheḥ atithibhyām atithibhyaḥ
Genitiveatitheḥ atithyoḥ atithīnām
Locativeatithau atithyoḥ atithiṣu

Compound atithi -

Adverb -atithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria