Declension table of ?atisitāṅgavihaṅga

Deva

MasculineSingularDualPlural
Nominativeatisitāṅgavihaṅgaḥ atisitāṅgavihaṅgau atisitāṅgavihaṅgāḥ
Vocativeatisitāṅgavihaṅga atisitāṅgavihaṅgau atisitāṅgavihaṅgāḥ
Accusativeatisitāṅgavihaṅgam atisitāṅgavihaṅgau atisitāṅgavihaṅgān
Instrumentalatisitāṅgavihaṅgena atisitāṅgavihaṅgābhyām atisitāṅgavihaṅgaiḥ atisitāṅgavihaṅgebhiḥ
Dativeatisitāṅgavihaṅgāya atisitāṅgavihaṅgābhyām atisitāṅgavihaṅgebhyaḥ
Ablativeatisitāṅgavihaṅgāt atisitāṅgavihaṅgābhyām atisitāṅgavihaṅgebhyaḥ
Genitiveatisitāṅgavihaṅgasya atisitāṅgavihaṅgayoḥ atisitāṅgavihaṅgānām
Locativeatisitāṅgavihaṅge atisitāṅgavihaṅgayoḥ atisitāṅgavihaṅgeṣu

Compound atisitāṅgavihaṅga -

Adverb -atisitāṅgavihaṅgam -atisitāṅgavihaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria