सुबन्तावली ?अतिसिताङ्गविहङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाअतिसिताङ्गविहङ्गः अतिसिताङ्गविहङ्गौ अतिसिताङ्गविहङ्गाः
सम्बोधनम्अतिसिताङ्गविहङ्ग अतिसिताङ्गविहङ्गौ अतिसिताङ्गविहङ्गाः
द्वितीयाअतिसिताङ्गविहङ्गम् अतिसिताङ्गविहङ्गौ अतिसिताङ्गविहङ्गान्
तृतीयाअतिसिताङ्गविहङ्गेन अतिसिताङ्गविहङ्गाभ्याम् अतिसिताङ्गविहङ्गैः अतिसिताङ्गविहङ्गेभिः
चतुर्थीअतिसिताङ्गविहङ्गाय अतिसिताङ्गविहङ्गाभ्याम् अतिसिताङ्गविहङ्गेभ्यः
पञ्चमीअतिसिताङ्गविहङ्गात् अतिसिताङ्गविहङ्गाभ्याम् अतिसिताङ्गविहङ्गेभ्यः
षष्ठीअतिसिताङ्गविहङ्गस्य अतिसिताङ्गविहङ्गयोः अतिसिताङ्गविहङ्गानाम्
सप्तमीअतिसिताङ्गविहङ्गे अतिसिताङ्गविहङ्गयोः अतिसिताङ्गविहङ्गेषु

समास अतिसिताङ्गविहङ्ग

अव्यय ॰अतिसिताङ्गविहङ्गम् ॰अतिसिताङ्गविहङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria