Declension table of ?atisandhāna

Deva

NeuterSingularDualPlural
Nominativeatisandhānam atisandhāne atisandhānāni
Vocativeatisandhāna atisandhāne atisandhānāni
Accusativeatisandhānam atisandhāne atisandhānāni
Instrumentalatisandhānena atisandhānābhyām atisandhānaiḥ
Dativeatisandhānāya atisandhānābhyām atisandhānebhyaḥ
Ablativeatisandhānāt atisandhānābhyām atisandhānebhyaḥ
Genitiveatisandhānasya atisandhānayoḥ atisandhānānām
Locativeatisandhāne atisandhānayoḥ atisandhāneṣu

Compound atisandhāna -

Adverb -atisandhānam -atisandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria