Declension table of ?atiriktāṅga

Deva

MasculineSingularDualPlural
Nominativeatiriktāṅgaḥ atiriktāṅgau atiriktāṅgāḥ
Vocativeatiriktāṅga atiriktāṅgau atiriktāṅgāḥ
Accusativeatiriktāṅgam atiriktāṅgau atiriktāṅgān
Instrumentalatiriktāṅgena atiriktāṅgābhyām atiriktāṅgaiḥ atiriktāṅgebhiḥ
Dativeatiriktāṅgāya atiriktāṅgābhyām atiriktāṅgebhyaḥ
Ablativeatiriktāṅgāt atiriktāṅgābhyām atiriktāṅgebhyaḥ
Genitiveatiriktāṅgasya atiriktāṅgayoḥ atiriktāṅgānām
Locativeatiriktāṅge atiriktāṅgayoḥ atiriktāṅgeṣu

Compound atiriktāṅga -

Adverb -atiriktāṅgam -atiriktāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria