सुबन्तावली ?अतिरिक्ताङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाअतिरिक्ताङ्गः अतिरिक्ताङ्गौ अतिरिक्ताङ्गाः
सम्बोधनम्अतिरिक्ताङ्ग अतिरिक्ताङ्गौ अतिरिक्ताङ्गाः
द्वितीयाअतिरिक्ताङ्गम् अतिरिक्ताङ्गौ अतिरिक्ताङ्गान्
तृतीयाअतिरिक्ताङ्गेन अतिरिक्ताङ्गाभ्याम् अतिरिक्ताङ्गैः अतिरिक्ताङ्गेभिः
चतुर्थीअतिरिक्ताङ्गाय अतिरिक्ताङ्गाभ्याम् अतिरिक्ताङ्गेभ्यः
पञ्चमीअतिरिक्ताङ्गात् अतिरिक्ताङ्गाभ्याम् अतिरिक्ताङ्गेभ्यः
षष्ठीअतिरिक्ताङ्गस्य अतिरिक्ताङ्गयोः अतिरिक्ताङ्गानाम्
सप्तमीअतिरिक्ताङ्गे अतिरिक्ताङ्गयोः अतिरिक्ताङ्गेषु

समास अतिरिक्ताङ्ग

अव्यय ॰अतिरिक्ताङ्गम् ॰अतिरिक्ताङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria