Declension table of atirikta

Deva

NeuterSingularDualPlural
Nominativeatiriktam atirikte atiriktāni
Vocativeatirikta atirikte atiriktāni
Accusativeatiriktam atirikte atiriktāni
Instrumentalatiriktena atiriktābhyām atiriktaiḥ
Dativeatiriktāya atiriktābhyām atiriktebhyaḥ
Ablativeatiriktāt atiriktābhyām atiriktebhyaḥ
Genitiveatiriktasya atiriktayoḥ atiriktānām
Locativeatirikte atiriktayoḥ atirikteṣu

Compound atirikta -

Adverb -atiriktam -atiriktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria