Declension table of atirikta

Deva

MasculineSingularDualPlural
Nominativeatiriktaḥ atiriktau atiriktāḥ
Vocativeatirikta atiriktau atiriktāḥ
Accusativeatiriktam atiriktau atiriktān
Instrumentalatiriktena atiriktābhyām atiriktaiḥ atiriktebhiḥ
Dativeatiriktāya atiriktābhyām atiriktebhyaḥ
Ablativeatiriktāt atiriktābhyām atiriktebhyaḥ
Genitiveatiriktasya atiriktayoḥ atiriktānām
Locativeatirikte atiriktayoḥ atirikteṣu

Compound atirikta -

Adverb -atiriktam -atiriktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria