Declension table of ?atirātrasavanīyapaśu

Deva

MasculineSingularDualPlural
Nominativeatirātrasavanīyapaśuḥ atirātrasavanīyapaśū atirātrasavanīyapaśavaḥ
Vocativeatirātrasavanīyapaśo atirātrasavanīyapaśū atirātrasavanīyapaśavaḥ
Accusativeatirātrasavanīyapaśum atirātrasavanīyapaśū atirātrasavanīyapaśūn
Instrumentalatirātrasavanīyapaśunā atirātrasavanīyapaśubhyām atirātrasavanīyapaśubhiḥ
Dativeatirātrasavanīyapaśave atirātrasavanīyapaśubhyām atirātrasavanīyapaśubhyaḥ
Ablativeatirātrasavanīyapaśoḥ atirātrasavanīyapaśubhyām atirātrasavanīyapaśubhyaḥ
Genitiveatirātrasavanīyapaśoḥ atirātrasavanīyapaśvoḥ atirātrasavanīyapaśūnām
Locativeatirātrasavanīyapaśau atirātrasavanīyapaśvoḥ atirātrasavanīyapaśuṣu

Compound atirātrasavanīyapaśu -

Adverb -atirātrasavanīyapaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria