सुबन्तावली ?अतिरात्रसवनीयपशु

Roma

पुमान्एकद्विबहु
प्रथमाअतिरात्रसवनीयपशुः अतिरात्रसवनीयपशू अतिरात्रसवनीयपशवः
सम्बोधनम्अतिरात्रसवनीयपशो अतिरात्रसवनीयपशू अतिरात्रसवनीयपशवः
द्वितीयाअतिरात्रसवनीयपशुम् अतिरात्रसवनीयपशू अतिरात्रसवनीयपशून्
तृतीयाअतिरात्रसवनीयपशुना अतिरात्रसवनीयपशुभ्याम् अतिरात्रसवनीयपशुभिः
चतुर्थीअतिरात्रसवनीयपशवे अतिरात्रसवनीयपशुभ्याम् अतिरात्रसवनीयपशुभ्यः
पञ्चमीअतिरात्रसवनीयपशोः अतिरात्रसवनीयपशुभ्याम् अतिरात्रसवनीयपशुभ्यः
षष्ठीअतिरात्रसवनीयपशोः अतिरात्रसवनीयपश्वोः अतिरात्रसवनीयपशूनाम्
सप्तमीअतिरात्रसवनीयपशौ अतिरात्रसवनीयपश्वोः अतिरात्रसवनीयपशुषु

समास अतिरात्रसवनीयपशु

अव्यय ॰अतिरात्रसवनीयपशु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria