Declension table of atirātra

Deva

NeuterSingularDualPlural
Nominativeatirātram atirātre atirātrāṇi
Vocativeatirātra atirātre atirātrāṇi
Accusativeatirātram atirātre atirātrāṇi
Instrumentalatirātreṇa atirātrābhyām atirātraiḥ
Dativeatirātrāya atirātrābhyām atirātrebhyaḥ
Ablativeatirātrāt atirātrābhyām atirātrebhyaḥ
Genitiveatirātrasya atirātrayoḥ atirātrāṇām
Locativeatirātre atirātrayoḥ atirātreṣu

Compound atirātra -

Adverb -atirātram -atirātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria