Declension table of atipanna

Deva

MasculineSingularDualPlural
Nominativeatipannaḥ atipannau atipannāḥ
Vocativeatipanna atipannau atipannāḥ
Accusativeatipannam atipannau atipannān
Instrumentalatipannena atipannābhyām atipannaiḥ atipannebhiḥ
Dativeatipannāya atipannābhyām atipannebhyaḥ
Ablativeatipannāt atipannābhyām atipannebhyaḥ
Genitiveatipannasya atipannayoḥ atipannānām
Locativeatipanne atipannayoḥ atipanneṣu

Compound atipanna -

Adverb -atipannam -atipannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria