Declension table of atipada

Deva

MasculineSingularDualPlural
Nominativeatipadaḥ atipadau atipadāḥ
Vocativeatipada atipadau atipadāḥ
Accusativeatipadam atipadau atipadān
Instrumentalatipadena atipadābhyām atipadaiḥ atipadebhiḥ
Dativeatipadāya atipadābhyām atipadebhyaḥ
Ablativeatipadāt atipadābhyām atipadebhyaḥ
Genitiveatipadasya atipadayoḥ atipadānām
Locativeatipade atipadayoḥ atipadeṣu

Compound atipada -

Adverb -atipadam -atipadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria