Declension table of ?atipaṭīkṣepa

Deva

MasculineSingularDualPlural
Nominativeatipaṭīkṣepaḥ atipaṭīkṣepau atipaṭīkṣepāḥ
Vocativeatipaṭīkṣepa atipaṭīkṣepau atipaṭīkṣepāḥ
Accusativeatipaṭīkṣepam atipaṭīkṣepau atipaṭīkṣepān
Instrumentalatipaṭīkṣepeṇa atipaṭīkṣepābhyām atipaṭīkṣepaiḥ atipaṭīkṣepebhiḥ
Dativeatipaṭīkṣepāya atipaṭīkṣepābhyām atipaṭīkṣepebhyaḥ
Ablativeatipaṭīkṣepāt atipaṭīkṣepābhyām atipaṭīkṣepebhyaḥ
Genitiveatipaṭīkṣepasya atipaṭīkṣepayoḥ atipaṭīkṣepāṇām
Locativeatipaṭīkṣepe atipaṭīkṣepayoḥ atipaṭīkṣepeṣu

Compound atipaṭīkṣepa -

Adverb -atipaṭīkṣepam -atipaṭīkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria