सुबन्तावली ?अतिपटीक्षेप

Roma

पुमान्एकद्विबहु
प्रथमाअतिपटीक्षेपः अतिपटीक्षेपौ अतिपटीक्षेपाः
सम्बोधनम्अतिपटीक्षेप अतिपटीक्षेपौ अतिपटीक्षेपाः
द्वितीयाअतिपटीक्षेपम् अतिपटीक्षेपौ अतिपटीक्षेपान्
तृतीयाअतिपटीक्षेपेण अतिपटीक्षेपाभ्याम् अतिपटीक्षेपैः अतिपटीक्षेपेभिः
चतुर्थीअतिपटीक्षेपाय अतिपटीक्षेपाभ्याम् अतिपटीक्षेपेभ्यः
पञ्चमीअतिपटीक्षेपात् अतिपटीक्षेपाभ्याम् अतिपटीक्षेपेभ्यः
षष्ठीअतिपटीक्षेपस्य अतिपटीक्षेपयोः अतिपटीक्षेपाणाम्
सप्तमीअतिपटीक्षेपे अतिपटीक्षेपयोः अतिपटीक्षेपेषु

समास अतिपटीक्षेप

अव्यय ॰अतिपटीक्षेपम् ॰अतिपटीक्षेपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria