Declension table of atimānuṣa

Deva

NeuterSingularDualPlural
Nominativeatimānuṣam atimānuṣe atimānuṣāṇi
Vocativeatimānuṣa atimānuṣe atimānuṣāṇi
Accusativeatimānuṣam atimānuṣe atimānuṣāṇi
Instrumentalatimānuṣeṇa atimānuṣābhyām atimānuṣaiḥ
Dativeatimānuṣāya atimānuṣābhyām atimānuṣebhyaḥ
Ablativeatimānuṣāt atimānuṣābhyām atimānuṣebhyaḥ
Genitiveatimānuṣasya atimānuṣayoḥ atimānuṣāṇām
Locativeatimānuṣe atimānuṣayoḥ atimānuṣeṣu

Compound atimānuṣa -

Adverb -atimānuṣam -atimānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria