Declension table of atimānuṣa

Deva

MasculineSingularDualPlural
Nominativeatimānuṣaḥ atimānuṣau atimānuṣāḥ
Vocativeatimānuṣa atimānuṣau atimānuṣāḥ
Accusativeatimānuṣam atimānuṣau atimānuṣān
Instrumentalatimānuṣeṇa atimānuṣābhyām atimānuṣaiḥ atimānuṣebhiḥ
Dativeatimānuṣāya atimānuṣābhyām atimānuṣebhyaḥ
Ablativeatimānuṣāt atimānuṣābhyām atimānuṣebhyaḥ
Genitiveatimānuṣasya atimānuṣayoḥ atimānuṣāṇām
Locativeatimānuṣe atimānuṣayoḥ atimānuṣeṣu

Compound atimānuṣa -

Adverb -atimānuṣam -atimānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria