Declension table of ?atikruddha

Deva

NeuterSingularDualPlural
Nominativeatikruddham atikruddhe atikruddhāni
Vocativeatikruddha atikruddhe atikruddhāni
Accusativeatikruddham atikruddhe atikruddhāni
Instrumentalatikruddhena atikruddhābhyām atikruddhaiḥ
Dativeatikruddhāya atikruddhābhyām atikruddhebhyaḥ
Ablativeatikruddhāt atikruddhābhyām atikruddhebhyaḥ
Genitiveatikruddhasya atikruddhayoḥ atikruddhānām
Locativeatikruddhe atikruddhayoḥ atikruddheṣu

Compound atikruddha -

Adverb -atikruddham -atikruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria