Declension table of atikramaṇa

Deva

MasculineSingularDualPlural
Nominativeatikramaṇaḥ atikramaṇau atikramaṇāḥ
Vocativeatikramaṇa atikramaṇau atikramaṇāḥ
Accusativeatikramaṇam atikramaṇau atikramaṇān
Instrumentalatikramaṇena atikramaṇābhyām atikramaṇaiḥ atikramaṇebhiḥ
Dativeatikramaṇāya atikramaṇābhyām atikramaṇebhyaḥ
Ablativeatikramaṇāt atikramaṇābhyām atikramaṇebhyaḥ
Genitiveatikramaṇasya atikramaṇayoḥ atikramaṇānām
Locativeatikramaṇe atikramaṇayoḥ atikramaṇeṣu

Compound atikramaṇa -

Adverb -atikramaṇam -atikramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria