Declension table of atikrānti

Deva

FeminineSingularDualPlural
Nominativeatikrāntiḥ atikrāntī atikrāntayaḥ
Vocativeatikrānte atikrāntī atikrāntayaḥ
Accusativeatikrāntim atikrāntī atikrāntīḥ
Instrumentalatikrāntyā atikrāntibhyām atikrāntibhiḥ
Dativeatikrāntyai atikrāntaye atikrāntibhyām atikrāntibhyaḥ
Ablativeatikrāntyāḥ atikrānteḥ atikrāntibhyām atikrāntibhyaḥ
Genitiveatikrāntyāḥ atikrānteḥ atikrāntyoḥ atikrāntīnām
Locativeatikrāntyām atikrāntau atikrāntyoḥ atikrāntiṣu

Compound atikrānti -

Adverb -atikrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria