Declension table of ?atikrāntātikrānta

Deva

NeuterSingularDualPlural
Nominativeatikrāntātikrāntam atikrāntātikrānte atikrāntātikrāntāni
Vocativeatikrāntātikrānta atikrāntātikrānte atikrāntātikrāntāni
Accusativeatikrāntātikrāntam atikrāntātikrānte atikrāntātikrāntāni
Instrumentalatikrāntātikrāntena atikrāntātikrāntābhyām atikrāntātikrāntaiḥ
Dativeatikrāntātikrāntāya atikrāntātikrāntābhyām atikrāntātikrāntebhyaḥ
Ablativeatikrāntātikrāntāt atikrāntātikrāntābhyām atikrāntātikrāntebhyaḥ
Genitiveatikrāntātikrāntasya atikrāntātikrāntayoḥ atikrāntātikrāntānām
Locativeatikrāntātikrānte atikrāntātikrāntayoḥ atikrāntātikrānteṣu

Compound atikrāntātikrānta -

Adverb -atikrāntātikrāntam -atikrāntātikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria