सुबन्तावली ?अतिक्रान्तातिक्रान्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाअतिक्रान्तातिक्रान्तम् अतिक्रान्तातिक्रान्ते अतिक्रान्तातिक्रान्तानि
सम्बोधनम्अतिक्रान्तातिक्रान्त अतिक्रान्तातिक्रान्ते अतिक्रान्तातिक्रान्तानि
द्वितीयाअतिक्रान्तातिक्रान्तम् अतिक्रान्तातिक्रान्ते अतिक्रान्तातिक्रान्तानि
तृतीयाअतिक्रान्तातिक्रान्तेन अतिक्रान्तातिक्रान्ताभ्याम् अतिक्रान्तातिक्रान्तैः
चतुर्थीअतिक्रान्तातिक्रान्ताय अतिक्रान्तातिक्रान्ताभ्याम् अतिक्रान्तातिक्रान्तेभ्यः
पञ्चमीअतिक्रान्तातिक्रान्तात् अतिक्रान्तातिक्रान्ताभ्याम् अतिक्रान्तातिक्रान्तेभ्यः
षष्ठीअतिक्रान्तातिक्रान्तस्य अतिक्रान्तातिक्रान्तयोः अतिक्रान्तातिक्रान्तानाम्
सप्तमीअतिक्रान्तातिक्रान्ते अतिक्रान्तातिक्रान्तयोः अतिक्रान्तातिक्रान्तेषु

समास अतिक्रान्तातिक्रान्त

अव्यय ॰अतिक्रान्तातिक्रान्तम् ॰अतिक्रान्तातिक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria