Declension table of atikhaṭva

Deva

MasculineSingularDualPlural
Nominativeatikhaṭvaḥ atikhaṭvau atikhaṭvāḥ
Vocativeatikhaṭva atikhaṭvau atikhaṭvāḥ
Accusativeatikhaṭvam atikhaṭvau atikhaṭvān
Instrumentalatikhaṭvena atikhaṭvābhyām atikhaṭvaiḥ atikhaṭvebhiḥ
Dativeatikhaṭvāya atikhaṭvābhyām atikhaṭvebhyaḥ
Ablativeatikhaṭvāt atikhaṭvābhyām atikhaṭvebhyaḥ
Genitiveatikhaṭvasya atikhaṭvayoḥ atikhaṭvānām
Locativeatikhaṭve atikhaṭvayoḥ atikhaṭveṣu

Compound atikhaṭva -

Adverb -atikhaṭvam -atikhaṭvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria