Declension table of atikaśa

Deva

MasculineSingularDualPlural
Nominativeatikaśaḥ atikaśau atikaśāḥ
Vocativeatikaśa atikaśau atikaśāḥ
Accusativeatikaśam atikaśau atikaśān
Instrumentalatikaśena atikaśābhyām atikaśaiḥ atikaśebhiḥ
Dativeatikaśāya atikaśābhyām atikaśebhyaḥ
Ablativeatikaśāt atikaśābhyām atikaśebhyaḥ
Genitiveatikaśasya atikaśayoḥ atikaśānām
Locativeatikaśe atikaśayoḥ atikaśeṣu

Compound atikaśa -

Adverb -atikaśam -atikaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria