Declension table of atikānta

Deva

NeuterSingularDualPlural
Nominativeatikāntam atikānte atikāntāni
Vocativeatikānta atikānte atikāntāni
Accusativeatikāntam atikānte atikāntāni
Instrumentalatikāntena atikāntābhyām atikāntaiḥ
Dativeatikāntāya atikāntābhyām atikāntebhyaḥ
Ablativeatikāntāt atikāntābhyām atikāntebhyaḥ
Genitiveatikāntasya atikāntayoḥ atikāntānām
Locativeatikānte atikāntayoḥ atikānteṣu

Compound atikānta -

Adverb -atikāntam -atikāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria