Declension table of atigava

Deva

MasculineSingularDualPlural
Nominativeatigavaḥ atigavau atigavāḥ
Vocativeatigava atigavau atigavāḥ
Accusativeatigavam atigavau atigavān
Instrumentalatigavena atigavābhyām atigavaiḥ atigavebhiḥ
Dativeatigavāya atigavābhyām atigavebhyaḥ
Ablativeatigavāt atigavābhyām atigavebhyaḥ
Genitiveatigavasya atigavayoḥ atigavānām
Locativeatigave atigavayoḥ atigaveṣu

Compound atigava -

Adverb -atigavam -atigavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria