Declension table of atigata

Deva

NeuterSingularDualPlural
Nominativeatigatam atigate atigatāni
Vocativeatigata atigate atigatāni
Accusativeatigatam atigate atigatāni
Instrumentalatigatena atigatābhyām atigataiḥ
Dativeatigatāya atigatābhyām atigatebhyaḥ
Ablativeatigatāt atigatābhyām atigatebhyaḥ
Genitiveatigatasya atigatayoḥ atigatānām
Locativeatigate atigatayoḥ atigateṣu

Compound atigata -

Adverb -atigatam -atigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria