Declension table of atideśa

Deva

MasculineSingularDualPlural
Nominativeatideśaḥ atideśau atideśāḥ
Vocativeatideśa atideśau atideśāḥ
Accusativeatideśam atideśau atideśān
Instrumentalatideśena atideśābhyām atideśaiḥ atideśebhiḥ
Dativeatideśāya atideśābhyām atideśebhyaḥ
Ablativeatideśāt atideśābhyām atideśebhyaḥ
Genitiveatideśasya atideśayoḥ atideśānām
Locativeatideśe atideśayoḥ atideśeṣu

Compound atideśa -

Adverb -atideśam -atideśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria