Declension table of atidarpa

Deva

MasculineSingularDualPlural
Nominativeatidarpaḥ atidarpau atidarpāḥ
Vocativeatidarpa atidarpau atidarpāḥ
Accusativeatidarpam atidarpau atidarpān
Instrumentalatidarpeṇa atidarpābhyām atidarpaiḥ atidarpebhiḥ
Dativeatidarpāya atidarpābhyām atidarpebhyaḥ
Ablativeatidarpāt atidarpābhyām atidarpebhyaḥ
Genitiveatidarpasya atidarpayoḥ atidarpāṇām
Locativeatidarpe atidarpayoḥ atidarpeṣu

Compound atidarpa -

Adverb -atidarpam -atidarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria