Declension table of aticārin

Deva

MasculineSingularDualPlural
Nominativeaticārī aticāriṇau aticāriṇaḥ
Vocativeaticārin aticāriṇau aticāriṇaḥ
Accusativeaticāriṇam aticāriṇau aticāriṇaḥ
Instrumentalaticāriṇā aticāribhyām aticāribhiḥ
Dativeaticāriṇe aticāribhyām aticāribhyaḥ
Ablativeaticāriṇaḥ aticāribhyām aticāribhyaḥ
Genitiveaticāriṇaḥ aticāriṇoḥ aticāriṇām
Locativeaticāriṇi aticāriṇoḥ aticāriṣu

Compound aticāri -

Adverb -aticāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria