Declension table of atharvaveda

Deva

MasculineSingularDualPlural
Nominativeatharvavedaḥ atharvavedau atharvavedāḥ
Vocativeatharvaveda atharvavedau atharvavedāḥ
Accusativeatharvavedam atharvavedau atharvavedān
Instrumentalatharvavedena atharvavedābhyām atharvavedaiḥ atharvavedebhiḥ
Dativeatharvavedāya atharvavedābhyām atharvavedebhyaḥ
Ablativeatharvavedāt atharvavedābhyām atharvavedebhyaḥ
Genitiveatharvavedasya atharvavedayoḥ atharvavedānām
Locativeatharvavede atharvavedayoḥ atharvavedeṣu

Compound atharvaveda -

Adverb -atharvavedam -atharvavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria