Declension table of atharvan

Deva

MasculineSingularDualPlural
Nominativeatharvā atharvāṇau atharvāṇaḥ
Vocativeatharvan atharvāṇau atharvāṇaḥ
Accusativeatharvāṇam atharvāṇau atharvaṇaḥ
Instrumentalatharvaṇā atharvabhyām atharvabhiḥ
Dativeatharvaṇe atharvabhyām atharvabhyaḥ
Ablativeatharvaṇaḥ atharvabhyām atharvabhyaḥ
Genitiveatharvaṇaḥ atharvaṇoḥ atharvaṇām
Locativeatharvaṇi atharvaṇoḥ atharvasu

Compound atharva -

Adverb -atharvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria