Declension table of ?atharvahṛdaya

Deva

NeuterSingularDualPlural
Nominativeatharvahṛdayam atharvahṛdaye atharvahṛdayāni
Vocativeatharvahṛdaya atharvahṛdaye atharvahṛdayāni
Accusativeatharvahṛdayam atharvahṛdaye atharvahṛdayāni
Instrumentalatharvahṛdayena atharvahṛdayābhyām atharvahṛdayaiḥ
Dativeatharvahṛdayāya atharvahṛdayābhyām atharvahṛdayebhyaḥ
Ablativeatharvahṛdayāt atharvahṛdayābhyām atharvahṛdayebhyaḥ
Genitiveatharvahṛdayasya atharvahṛdayayoḥ atharvahṛdayānām
Locativeatharvahṛdaye atharvahṛdayayoḥ atharvahṛdayeṣu

Compound atharvahṛdaya -

Adverb -atharvahṛdayam -atharvahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria