सुबन्तावली ?अथर्वहृदय

Roma

नपुंसकम्एकद्विबहु
प्रथमाअथर्वहृदयम् अथर्वहृदये अथर्वहृदयानि
सम्बोधनम्अथर्वहृदय अथर्वहृदये अथर्वहृदयानि
द्वितीयाअथर्वहृदयम् अथर्वहृदये अथर्वहृदयानि
तृतीयाअथर्वहृदयेन अथर्वहृदयाभ्याम् अथर्वहृदयैः
चतुर्थीअथर्वहृदयाय अथर्वहृदयाभ्याम् अथर्वहृदयेभ्यः
पञ्चमीअथर्वहृदयात् अथर्वहृदयाभ्याम् अथर्वहृदयेभ्यः
षष्ठीअथर्वहृदयस्य अथर्वहृदययोः अथर्वहृदयानाम्
सप्तमीअथर्वहृदये अथर्वहृदययोः अथर्वहृदयेषु

समास अथर्वहृदय

अव्यय ॰अथर्वहृदयम् ॰अथर्वहृदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria