Declension table of atharva

Deva

MasculineSingularDualPlural
Nominativeatharvaḥ atharvau atharvāḥ
Vocativeatharva atharvau atharvāḥ
Accusativeatharvam atharvau atharvān
Instrumentalatharveṇa atharvābhyām atharvaiḥ atharvebhiḥ
Dativeatharvāya atharvābhyām atharvebhyaḥ
Ablativeatharvāt atharvābhyām atharvebhyaḥ
Genitiveatharvasya atharvayoḥ atharvāṇām
Locativeatharve atharvayoḥ atharveṣu

Compound atharva -

Adverb -atharvam -atharvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria