Declension table of atattvavid

Deva

NeuterSingularDualPlural
Nominativeatattvavit atattvavidī atattvavindi
Vocativeatattvavit atattvavidī atattvavindi
Accusativeatattvavit atattvavidī atattvavindi
Instrumentalatattvavidā atattvavidbhyām atattvavidbhiḥ
Dativeatattvavide atattvavidbhyām atattvavidbhyaḥ
Ablativeatattvavidaḥ atattvavidbhyām atattvavidbhyaḥ
Genitiveatattvavidaḥ atattvavidoḥ atattvavidām
Locativeatattvavidi atattvavidoḥ atattvavitsu

Compound atattvavit -

Adverb -atattvavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria